Go To Mantra

स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा॑ हि॒त्वी गय॑मा॒रेअ॑वद्य॒ आगा॑त् । व॒म्रस्य॑ मन्ये मिथु॒ना विव॑व्री॒ अन्न॑म॒भीत्या॑रोदयन्मुषा॒यन् ॥

English Transliteration

sa rudrebhir aśastavāra ṛbhvā hitvī gayam āreavadya āgāt | vamrasya manye mithunā vivavrī annam abhītyārodayan muṣāyan ||

Pad Path

सः । रु॒द्रेभिः॑ । अश॑स्तऽवारः । ऋभ्वा॑ । हि॒त्वी । गय॑म् । आ॒रेऽअ॑वद्यः । आ । अ॒गा॒त् । व॒म्रस्य॑ । म॒न्ये॒ । मि॒थु॒ना । विव॑व्री॒ इति॒ विऽव॑व्री । अन्न॑म् । अ॒भि॒ऽइत्य॑ । अ॒रो॒द॒य॒त् । मु॒षा॒यन् ॥ १०.९९.५

Rigveda » Mandal:10» Sukta:99» Mantra:5 | Ashtak:8» Adhyay:5» Varga:14» Mantra:5 | Mandal:10» Anuvak:8» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (सः) वह (ऋभ्वा) ज्ञानप्रकाशवान् आत्मा (अशस्तवारः) पाप करनेवाला (आरे-अवद्यः) स्वरूप से जो पाप से दूर है तथापि (गयं हित्वी) निज सच्चे गृहरूप परमात्मा को त्यागकर (रुद्रेभिः) प्राणों के साथ-प्राणों से युक्त होकर (वम्रस्य) वमनीय के-त्यक्त विषय के फिर ग्रहण करने से (मन्ये) इसे मान लूँ, ग्रहण कर लूँ, ऐसा सोचकर सेवन करता है (अन्नं मुषायन्) अन्न को चुराता हुआ जैसा (मिथुना विवव्री) माता पिताओं को विशेषरूप से वरणीय मानकर (अभीत्य) प्राप्त कर (अरोदयत्) रोता है ॥५॥
Connotation: - आत्मा स्वरूप से निष्पाप है, परन्तु वासनावश परमात्मा का आश्रय छोड़ कर पाप में प्रवृत्त हो जाता है, प्राणों-इन्द्रियों के सङ्ग से त्यक्त विषयों का पुनः-पुनः वमन की भाँति सेवन करता है, तो संसार में माता-पिताओं को प्राप्त हो रोया करता है बन्धन में आये चोर की भाँति ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सः-ऋभ्वा-अशस्तवारः) स ज्ञानप्रकाशवान्-आत्मा पापस्य वरयिता (आरे-अवद्यः) स्वरूपतो यो अवद्यात् पापाद्-आरे दूरमस्ति तथाभूतः (गयम्-हित्वी) स्वगृहरूपं परमात्मानं त्यक्त्वा (रुद्रेभिः) प्राणैः सह (वम्रस्य) वमनीयस्य त्यक्तविषयस्य पुनर्ग्रहणात् (मन्ये) एतं स्वीकुर्यां गृह्णीयामिति खल्वनुतिष्ठति तदा (अन्नं मुषायन्) अदनीयं भोगं चोरयन्निवाचरन् (मिथुना विवव्री) मिथुनौ मातापितरौ विशेषेण वरणीयाविति मत्वा तौ (अभीत्य) अभिगत्य-अभिप्राप्य (अरोदयत्) रोदयति ॥५॥